Declension table of ?saṅkṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesaṅkṛṣṭā saṅkṛṣṭe saṅkṛṣṭāḥ
Vocativesaṅkṛṣṭe saṅkṛṣṭe saṅkṛṣṭāḥ
Accusativesaṅkṛṣṭām saṅkṛṣṭe saṅkṛṣṭāḥ
Instrumentalsaṅkṛṣṭayā saṅkṛṣṭābhyām saṅkṛṣṭābhiḥ
Dativesaṅkṛṣṭāyai saṅkṛṣṭābhyām saṅkṛṣṭābhyaḥ
Ablativesaṅkṛṣṭāyāḥ saṅkṛṣṭābhyām saṅkṛṣṭābhyaḥ
Genitivesaṅkṛṣṭāyāḥ saṅkṛṣṭayoḥ saṅkṛṣṭānām
Locativesaṅkṛṣṭāyām saṅkṛṣṭayoḥ saṅkṛṣṭāsu

Adverb -saṅkṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria