Declension table of ?saṅkṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṅkṛṣṭam saṅkṛṣṭe saṅkṛṣṭāni
Vocativesaṅkṛṣṭa saṅkṛṣṭe saṅkṛṣṭāni
Accusativesaṅkṛṣṭam saṅkṛṣṭe saṅkṛṣṭāni
Instrumentalsaṅkṛṣṭena saṅkṛṣṭābhyām saṅkṛṣṭaiḥ
Dativesaṅkṛṣṭāya saṅkṛṣṭābhyām saṅkṛṣṭebhyaḥ
Ablativesaṅkṛṣṭāt saṅkṛṣṭābhyām saṅkṛṣṭebhyaḥ
Genitivesaṅkṛṣṭasya saṅkṛṣṭayoḥ saṅkṛṣṭānām
Locativesaṅkṛṣṭe saṅkṛṣṭayoḥ saṅkṛṣṭeṣu

Compound saṅkṛṣṭa -

Adverb -saṅkṛṣṭam -saṅkṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria