Declension table of ?saṅkṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesaṅkṛṣṭaḥ saṅkṛṣṭau saṅkṛṣṭāḥ
Vocativesaṅkṛṣṭa saṅkṛṣṭau saṅkṛṣṭāḥ
Accusativesaṅkṛṣṭam saṅkṛṣṭau saṅkṛṣṭān
Instrumentalsaṅkṛṣṭena saṅkṛṣṭābhyām saṅkṛṣṭaiḥ saṅkṛṣṭebhiḥ
Dativesaṅkṛṣṭāya saṅkṛṣṭābhyām saṅkṛṣṭebhyaḥ
Ablativesaṅkṛṣṭāt saṅkṛṣṭābhyām saṅkṛṣṭebhyaḥ
Genitivesaṅkṛṣṭasya saṅkṛṣṭayoḥ saṅkṛṣṭānām
Locativesaṅkṛṣṭe saṅkṛṣṭayoḥ saṅkṛṣṭeṣu

Compound saṅkṛṣṭa -

Adverb -saṅkṛṣṭam -saṅkṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria