Declension table of ?saṅkḷpti

Deva

FeminineSingularDualPlural
Nominativesaṅkḷptiḥ saṅkḷptī saṅkḷptayaḥ
Vocativesaṅkḷpte saṅkḷptī saṅkḷptayaḥ
Accusativesaṅkḷptim saṅkḷptī saṅkḷptīḥ
Instrumentalsaṅkḷptyā saṅkḷptibhyām saṅkḷptibhiḥ
Dativesaṅkḷptyai saṅkḷptaye saṅkḷptibhyām saṅkḷptibhyaḥ
Ablativesaṅkḷptyāḥ saṅkḷpteḥ saṅkḷptibhyām saṅkḷptibhyaḥ
Genitivesaṅkḷptyāḥ saṅkḷpteḥ saṅkḷptyoḥ saṅkḷptīnām
Locativesaṅkḷptyām saṅkḷptau saṅkḷptyoḥ saṅkḷptiṣu

Compound saṅkḷpti -

Adverb -saṅkḷpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria