Declension table of ?saṅkḷptā

Deva

FeminineSingularDualPlural
Nominativesaṅkḷptā saṅkḷpte saṅkḷptāḥ
Vocativesaṅkḷpte saṅkḷpte saṅkḷptāḥ
Accusativesaṅkḷptām saṅkḷpte saṅkḷptāḥ
Instrumentalsaṅkḷptayā saṅkḷptābhyām saṅkḷptābhiḥ
Dativesaṅkḷptāyai saṅkḷptābhyām saṅkḷptābhyaḥ
Ablativesaṅkḷptāyāḥ saṅkḷptābhyām saṅkḷptābhyaḥ
Genitivesaṅkḷptāyāḥ saṅkḷptayoḥ saṅkḷptānām
Locativesaṅkḷptāyām saṅkḷptayoḥ saṅkḷptāsu

Adverb -saṅkḷptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria