Declension table of ?saṅkḷpta

Deva

NeuterSingularDualPlural
Nominativesaṅkḷptam saṅkḷpte saṅkḷptāni
Vocativesaṅkḷpta saṅkḷpte saṅkḷptāni
Accusativesaṅkḷptam saṅkḷpte saṅkḷptāni
Instrumentalsaṅkḷptena saṅkḷptābhyām saṅkḷptaiḥ
Dativesaṅkḷptāya saṅkḷptābhyām saṅkḷptebhyaḥ
Ablativesaṅkḷptāt saṅkḷptābhyām saṅkḷptebhyaḥ
Genitivesaṅkḷptasya saṅkḷptayoḥ saṅkḷptānām
Locativesaṅkḷpte saṅkḷptayoḥ saṅkḷpteṣu

Compound saṅkḷpta -

Adverb -saṅkḷptam -saṅkḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria