Declension table of ?saṅkḷpta

Deva

MasculineSingularDualPlural
Nominativesaṅkḷptaḥ saṅkḷptau saṅkḷptāḥ
Vocativesaṅkḷpta saṅkḷptau saṅkḷptāḥ
Accusativesaṅkḷptam saṅkḷptau saṅkḷptān
Instrumentalsaṅkḷptena saṅkḷptābhyām saṅkḷptaiḥ saṅkḷptebhiḥ
Dativesaṅkḷptāya saṅkḷptābhyām saṅkḷptebhyaḥ
Ablativesaṅkḷptāt saṅkḷptābhyām saṅkḷptebhyaḥ
Genitivesaṅkḷptasya saṅkḷptayoḥ saṅkḷptānām
Locativesaṅkḷpte saṅkḷptayoḥ saṅkḷpteṣu

Compound saṅkḷpta -

Adverb -saṅkḷptam -saṅkḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria