Declension table of ?sañjñu_ā

Deva

FeminineSingularDualPlural
Nominativesañjñu_ā sañjñu_e sañjñu_āḥ
Vocativesañjñu_e sañjñu_e sañjñu_āḥ
Accusativesañjñu_ām sañjñu_e sañjñu_āḥ
Instrumentalsañjñu_ayā sañjñu_ābhyām sañjñu_ābhiḥ
Dativesañjñu_āyai sañjñu_ābhyām sañjñu_ābhyaḥ
Ablativesañjñu_āyāḥ sañjñu_ābhyām sañjñu_ābhyaḥ
Genitivesañjñu_āyāḥ sañjñu_ayoḥ sañjñu_ānām
Locativesañjñu_āyām sañjñu_ayoḥ sañjñu_āsu

Adverb -sañjñu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria