Declension table of ?sañjñitā

Deva

FeminineSingularDualPlural
Nominativesañjñitā sañjñite sañjñitāḥ
Vocativesañjñite sañjñite sañjñitāḥ
Accusativesañjñitām sañjñite sañjñitāḥ
Instrumentalsañjñitayā sañjñitābhyām sañjñitābhiḥ
Dativesañjñitāyai sañjñitābhyām sañjñitābhyaḥ
Ablativesañjñitāyāḥ sañjñitābhyām sañjñitābhyaḥ
Genitivesañjñitāyāḥ sañjñitayoḥ sañjñitānām
Locativesañjñitāyām sañjñitayoḥ sañjñitāsu

Adverb -sañjñitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria