Declension table of ?sañjñikā

Deva

FeminineSingularDualPlural
Nominativesañjñikā sañjñike sañjñikāḥ
Vocativesañjñike sañjñike sañjñikāḥ
Accusativesañjñikām sañjñike sañjñikāḥ
Instrumentalsañjñikayā sañjñikābhyām sañjñikābhiḥ
Dativesañjñikāyai sañjñikābhyām sañjñikābhyaḥ
Ablativesañjñikāyāḥ sañjñikābhyām sañjñikābhyaḥ
Genitivesañjñikāyāḥ sañjñikayoḥ sañjñikānām
Locativesañjñikāyām sañjñikayoḥ sañjñikāsu

Adverb -sañjñikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria