Declension table of ?sañjñībhūtakā

Deva

FeminineSingularDualPlural
Nominativesañjñībhūtakā sañjñībhūtake sañjñībhūtakāḥ
Vocativesañjñībhūtake sañjñībhūtake sañjñībhūtakāḥ
Accusativesañjñībhūtakām sañjñībhūtake sañjñībhūtakāḥ
Instrumentalsañjñībhūtakayā sañjñībhūtakābhyām sañjñībhūtakābhiḥ
Dativesañjñībhūtakāyai sañjñībhūtakābhyām sañjñībhūtakābhyaḥ
Ablativesañjñībhūtakāyāḥ sañjñībhūtakābhyām sañjñībhūtakābhyaḥ
Genitivesañjñībhūtakāyāḥ sañjñībhūtakayoḥ sañjñībhūtakānām
Locativesañjñībhūtakāyām sañjñībhūtakayoḥ sañjñībhūtakāsu

Adverb -sañjñībhūtakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria