Declension table of ?sañjñībhūtaka

Deva

NeuterSingularDualPlural
Nominativesañjñībhūtakam sañjñībhūtake sañjñībhūtakāni
Vocativesañjñībhūtaka sañjñībhūtake sañjñībhūtakāni
Accusativesañjñībhūtakam sañjñībhūtake sañjñībhūtakāni
Instrumentalsañjñībhūtakena sañjñībhūtakābhyām sañjñībhūtakaiḥ
Dativesañjñībhūtakāya sañjñībhūtakābhyām sañjñībhūtakebhyaḥ
Ablativesañjñībhūtakāt sañjñībhūtakābhyām sañjñībhūtakebhyaḥ
Genitivesañjñībhūtakasya sañjñībhūtakayoḥ sañjñībhūtakānām
Locativesañjñībhūtake sañjñībhūtakayoḥ sañjñībhūtakeṣu

Compound sañjñībhūtaka -

Adverb -sañjñībhūtakam -sañjñībhūtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria