Declension table of ?sañjñapti

Deva

FeminineSingularDualPlural
Nominativesañjñaptiḥ sañjñaptī sañjñaptayaḥ
Vocativesañjñapte sañjñaptī sañjñaptayaḥ
Accusativesañjñaptim sañjñaptī sañjñaptīḥ
Instrumentalsañjñaptyā sañjñaptibhyām sañjñaptibhiḥ
Dativesañjñaptyai sañjñaptaye sañjñaptibhyām sañjñaptibhyaḥ
Ablativesañjñaptyāḥ sañjñapteḥ sañjñaptibhyām sañjñaptibhyaḥ
Genitivesañjñaptyāḥ sañjñapteḥ sañjñaptyoḥ sañjñaptīnām
Locativesañjñaptyām sañjñaptau sañjñaptyoḥ sañjñaptiṣu

Compound sañjñapti -

Adverb -sañjñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria