Declension table of ?sañjñapitā

Deva

FeminineSingularDualPlural
Nominativesañjñapitā sañjñapite sañjñapitāḥ
Vocativesañjñapite sañjñapite sañjñapitāḥ
Accusativesañjñapitām sañjñapite sañjñapitāḥ
Instrumentalsañjñapitayā sañjñapitābhyām sañjñapitābhiḥ
Dativesañjñapitāyai sañjñapitābhyām sañjñapitābhyaḥ
Ablativesañjñapitāyāḥ sañjñapitābhyām sañjñapitābhyaḥ
Genitivesañjñapitāyāḥ sañjñapitayoḥ sañjñapitānām
Locativesañjñapitāyām sañjñapitayoḥ sañjñapitāsu

Adverb -sañjñapitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria