Declension table of ?sañjñapita

Deva

MasculineSingularDualPlural
Nominativesañjñapitaḥ sañjñapitau sañjñapitāḥ
Vocativesañjñapita sañjñapitau sañjñapitāḥ
Accusativesañjñapitam sañjñapitau sañjñapitān
Instrumentalsañjñapitena sañjñapitābhyām sañjñapitaiḥ sañjñapitebhiḥ
Dativesañjñapitāya sañjñapitābhyām sañjñapitebhyaḥ
Ablativesañjñapitāt sañjñapitābhyām sañjñapitebhyaḥ
Genitivesañjñapitasya sañjñapitayoḥ sañjñapitānām
Locativesañjñapite sañjñapitayoḥ sañjñapiteṣu

Compound sañjñapita -

Adverb -sañjñapitam -sañjñapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria