Declension table of ?sañjñāviṣaya

Deva

MasculineSingularDualPlural
Nominativesañjñāviṣayaḥ sañjñāviṣayau sañjñāviṣayāḥ
Vocativesañjñāviṣaya sañjñāviṣayau sañjñāviṣayāḥ
Accusativesañjñāviṣayam sañjñāviṣayau sañjñāviṣayān
Instrumentalsañjñāviṣayeṇa sañjñāviṣayābhyām sañjñāviṣayaiḥ sañjñāviṣayebhiḥ
Dativesañjñāviṣayāya sañjñāviṣayābhyām sañjñāviṣayebhyaḥ
Ablativesañjñāviṣayāt sañjñāviṣayābhyām sañjñāviṣayebhyaḥ
Genitivesañjñāviṣayasya sañjñāviṣayayoḥ sañjñāviṣayāṇām
Locativesañjñāviṣaye sañjñāviṣayayoḥ sañjñāviṣayeṣu

Compound sañjñāviṣaya -

Adverb -sañjñāviṣayam -sañjñāviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria