Declension table of ?sañjñāvatā

Deva

FeminineSingularDualPlural
Nominativesañjñāvatā sañjñāvate sañjñāvatāḥ
Vocativesañjñāvate sañjñāvate sañjñāvatāḥ
Accusativesañjñāvatām sañjñāvate sañjñāvatāḥ
Instrumentalsañjñāvatayā sañjñāvatābhyām sañjñāvatābhiḥ
Dativesañjñāvatāyai sañjñāvatābhyām sañjñāvatābhyaḥ
Ablativesañjñāvatāyāḥ sañjñāvatābhyām sañjñāvatābhyaḥ
Genitivesañjñāvatāyāḥ sañjñāvatayoḥ sañjñāvatānām
Locativesañjñāvatāyām sañjñāvatayoḥ sañjñāvatāsu

Adverb -sañjñāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria