Declension table of ?sañjñāvat

Deva

MasculineSingularDualPlural
Nominativesañjñāvān sañjñāvantau sañjñāvantaḥ
Vocativesañjñāvan sañjñāvantau sañjñāvantaḥ
Accusativesañjñāvantam sañjñāvantau sañjñāvataḥ
Instrumentalsañjñāvatā sañjñāvadbhyām sañjñāvadbhiḥ
Dativesañjñāvate sañjñāvadbhyām sañjñāvadbhyaḥ
Ablativesañjñāvataḥ sañjñāvadbhyām sañjñāvadbhyaḥ
Genitivesañjñāvataḥ sañjñāvatoḥ sañjñāvatām
Locativesañjñāvati sañjñāvatoḥ sañjñāvatsu

Compound sañjñāvat -

Adverb -sañjñāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria