Declension table of ?sañjñātva

Deva

NeuterSingularDualPlural
Nominativesañjñātvam sañjñātve sañjñātvāni
Vocativesañjñātva sañjñātve sañjñātvāni
Accusativesañjñātvam sañjñātve sañjñātvāni
Instrumentalsañjñātvena sañjñātvābhyām sañjñātvaiḥ
Dativesañjñātvāya sañjñātvābhyām sañjñātvebhyaḥ
Ablativesañjñātvāt sañjñātvābhyām sañjñātvebhyaḥ
Genitivesañjñātvasya sañjñātvayoḥ sañjñātvānām
Locativesañjñātve sañjñātvayoḥ sañjñātveṣu

Compound sañjñātva -

Adverb -sañjñātvam -sañjñātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria