Declension table of ?sañjñāti

Deva

FeminineSingularDualPlural
Nominativesañjñātiḥ sañjñātī sañjñātayaḥ
Vocativesañjñāte sañjñātī sañjñātayaḥ
Accusativesañjñātim sañjñātī sañjñātīḥ
Instrumentalsañjñātyā sañjñātibhyām sañjñātibhiḥ
Dativesañjñātyai sañjñātaye sañjñātibhyām sañjñātibhyaḥ
Ablativesañjñātyāḥ sañjñāteḥ sañjñātibhyām sañjñātibhyaḥ
Genitivesañjñātyāḥ sañjñāteḥ sañjñātyoḥ sañjñātīnām
Locativesañjñātyām sañjñātau sañjñātyoḥ sañjñātiṣu

Compound sañjñāti -

Adverb -sañjñāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria