Declension table of ?sañjñātarūpa

Deva

MasculineSingularDualPlural
Nominativesañjñātarūpaḥ sañjñātarūpau sañjñātarūpāḥ
Vocativesañjñātarūpa sañjñātarūpau sañjñātarūpāḥ
Accusativesañjñātarūpam sañjñātarūpau sañjñātarūpān
Instrumentalsañjñātarūpeṇa sañjñātarūpābhyām sañjñātarūpaiḥ sañjñātarūpebhiḥ
Dativesañjñātarūpāya sañjñātarūpābhyām sañjñātarūpebhyaḥ
Ablativesañjñātarūpāt sañjñātarūpābhyām sañjñātarūpebhyaḥ
Genitivesañjñātarūpasya sañjñātarūpayoḥ sañjñātarūpāṇām
Locativesañjñātarūpe sañjñātarūpayoḥ sañjñātarūpeṣu

Compound sañjñātarūpa -

Adverb -sañjñātarūpam -sañjñātarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria