Declension table of ?sañjñāsuta

Deva

MasculineSingularDualPlural
Nominativesañjñāsutaḥ sañjñāsutau sañjñāsutāḥ
Vocativesañjñāsuta sañjñāsutau sañjñāsutāḥ
Accusativesañjñāsutam sañjñāsutau sañjñāsutān
Instrumentalsañjñāsutena sañjñāsutābhyām sañjñāsutaiḥ sañjñāsutebhiḥ
Dativesañjñāsutāya sañjñāsutābhyām sañjñāsutebhyaḥ
Ablativesañjñāsutāt sañjñāsutābhyām sañjñāsutebhyaḥ
Genitivesañjñāsutasya sañjñāsutayoḥ sañjñāsutānām
Locativesañjñāsute sañjñāsutayoḥ sañjñāsuteṣu

Compound sañjñāsuta -

Adverb -sañjñāsutam -sañjñāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria