Declension table of ?sañjñāsamuccaya

Deva

MasculineSingularDualPlural
Nominativesañjñāsamuccayaḥ sañjñāsamuccayau sañjñāsamuccayāḥ
Vocativesañjñāsamuccaya sañjñāsamuccayau sañjñāsamuccayāḥ
Accusativesañjñāsamuccayam sañjñāsamuccayau sañjñāsamuccayān
Instrumentalsañjñāsamuccayena sañjñāsamuccayābhyām sañjñāsamuccayaiḥ sañjñāsamuccayebhiḥ
Dativesañjñāsamuccayāya sañjñāsamuccayābhyām sañjñāsamuccayebhyaḥ
Ablativesañjñāsamuccayāt sañjñāsamuccayābhyām sañjñāsamuccayebhyaḥ
Genitivesañjñāsamuccayasya sañjñāsamuccayayoḥ sañjñāsamuccayānām
Locativesañjñāsamuccaye sañjñāsamuccayayoḥ sañjñāsamuccayeṣu

Compound sañjñāsamuccaya -

Adverb -sañjñāsamuccayam -sañjñāsamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria