Declension table of ?sañjñāprakriyā

Deva

FeminineSingularDualPlural
Nominativesañjñāprakriyā sañjñāprakriye sañjñāprakriyāḥ
Vocativesañjñāprakriye sañjñāprakriye sañjñāprakriyāḥ
Accusativesañjñāprakriyām sañjñāprakriye sañjñāprakriyāḥ
Instrumentalsañjñāprakriyayā sañjñāprakriyābhyām sañjñāprakriyābhiḥ
Dativesañjñāprakriyāyai sañjñāprakriyābhyām sañjñāprakriyābhyaḥ
Ablativesañjñāprakriyāyāḥ sañjñāprakriyābhyām sañjñāprakriyābhyaḥ
Genitivesañjñāprakriyāyāḥ sañjñāprakriyayoḥ sañjñāprakriyāṇām
Locativesañjñāprakriyāyām sañjñāprakriyayoḥ sañjñāprakriyāsu

Adverb -sañjñāprakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria