Declension table of ?sañjñāpita

Deva

NeuterSingularDualPlural
Nominativesañjñāpitam sañjñāpite sañjñāpitāni
Vocativesañjñāpita sañjñāpite sañjñāpitāni
Accusativesañjñāpitam sañjñāpite sañjñāpitāni
Instrumentalsañjñāpitena sañjñāpitābhyām sañjñāpitaiḥ
Dativesañjñāpitāya sañjñāpitābhyām sañjñāpitebhyaḥ
Ablativesañjñāpitāt sañjñāpitābhyām sañjñāpitebhyaḥ
Genitivesañjñāpitasya sañjñāpitayoḥ sañjñāpitānām
Locativesañjñāpite sañjñāpitayoḥ sañjñāpiteṣu

Compound sañjñāpita -

Adverb -sañjñāpitam -sañjñāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria