Declension table of ?sañjñāpita

Deva

MasculineSingularDualPlural
Nominativesañjñāpitaḥ sañjñāpitau sañjñāpitāḥ
Vocativesañjñāpita sañjñāpitau sañjñāpitāḥ
Accusativesañjñāpitam sañjñāpitau sañjñāpitān
Instrumentalsañjñāpitena sañjñāpitābhyām sañjñāpitaiḥ sañjñāpitebhiḥ
Dativesañjñāpitāya sañjñāpitābhyām sañjñāpitebhyaḥ
Ablativesañjñāpitāt sañjñāpitābhyām sañjñāpitebhyaḥ
Genitivesañjñāpitasya sañjñāpitayoḥ sañjñāpitānām
Locativesañjñāpite sañjñāpitayoḥ sañjñāpiteṣu

Compound sañjñāpita -

Adverb -sañjñāpitam -sañjñāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria