Declension table of ?sañjñāparibhāṣā

Deva

FeminineSingularDualPlural
Nominativesañjñāparibhāṣā sañjñāparibhāṣe sañjñāparibhāṣāḥ
Vocativesañjñāparibhāṣe sañjñāparibhāṣe sañjñāparibhāṣāḥ
Accusativesañjñāparibhāṣām sañjñāparibhāṣe sañjñāparibhāṣāḥ
Instrumentalsañjñāparibhāṣayā sañjñāparibhāṣābhyām sañjñāparibhāṣābhiḥ
Dativesañjñāparibhāṣāyai sañjñāparibhāṣābhyām sañjñāparibhāṣābhyaḥ
Ablativesañjñāparibhāṣāyāḥ sañjñāparibhāṣābhyām sañjñāparibhāṣābhyaḥ
Genitivesañjñāparibhāṣāyāḥ sañjñāparibhāṣayoḥ sañjñāparibhāṣāṇām
Locativesañjñāparibhāṣāyām sañjñāparibhāṣayoḥ sañjñāparibhāṣāsu

Adverb -sañjñāparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria