Declension table of ?sañjñāpana

Deva

NeuterSingularDualPlural
Nominativesañjñāpanam sañjñāpane sañjñāpanāni
Vocativesañjñāpana sañjñāpane sañjñāpanāni
Accusativesañjñāpanam sañjñāpane sañjñāpanāni
Instrumentalsañjñāpanena sañjñāpanābhyām sañjñāpanaiḥ
Dativesañjñāpanāya sañjñāpanābhyām sañjñāpanebhyaḥ
Ablativesañjñāpanāt sañjñāpanābhyām sañjñāpanebhyaḥ
Genitivesañjñāpanasya sañjñāpanayoḥ sañjñāpanānām
Locativesañjñāpane sañjñāpanayoḥ sañjñāpaneṣu

Compound sañjñāpana -

Adverb -sañjñāpanam -sañjñāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria