Declension table of sañjñāna

Deva

NeuterSingularDualPlural
Nominativesañjñānam sañjñāne sañjñānāni
Vocativesañjñāna sañjñāne sañjñānāni
Accusativesañjñānam sañjñāne sañjñānāni
Instrumentalsañjñānena sañjñānābhyām sañjñānaiḥ
Dativesañjñānāya sañjñānābhyām sañjñānebhyaḥ
Ablativesañjñānāt sañjñānābhyām sañjñānebhyaḥ
Genitivesañjñānasya sañjñānayoḥ sañjñānānām
Locativesañjñāne sañjñānayoḥ sañjñāneṣu

Compound sañjñāna -

Adverb -sañjñānam -sañjñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria