Declension table of ?sañjñākarman

Deva

NeuterSingularDualPlural
Nominativesañjñākarma sañjñākarmaṇī sañjñākarmāṇi
Vocativesañjñākarman sañjñākarma sañjñākarmaṇī sañjñākarmāṇi
Accusativesañjñākarma sañjñākarmaṇī sañjñākarmāṇi
Instrumentalsañjñākarmaṇā sañjñākarmabhyām sañjñākarmabhiḥ
Dativesañjñākarmaṇe sañjñākarmabhyām sañjñākarmabhyaḥ
Ablativesañjñākarmaṇaḥ sañjñākarmabhyām sañjñākarmabhyaḥ
Genitivesañjñākarmaṇaḥ sañjñākarmaṇoḥ sañjñākarmaṇām
Locativesañjñākarmaṇi sañjñākarmaṇoḥ sañjñākarmasu

Compound sañjñākarma -

Adverb -sañjñākarma -sañjñākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria