Declension table of ?sañjñākaraṇa

Deva

NeuterSingularDualPlural
Nominativesañjñākaraṇam sañjñākaraṇe sañjñākaraṇāni
Vocativesañjñākaraṇa sañjñākaraṇe sañjñākaraṇāni
Accusativesañjñākaraṇam sañjñākaraṇe sañjñākaraṇāni
Instrumentalsañjñākaraṇena sañjñākaraṇābhyām sañjñākaraṇaiḥ
Dativesañjñākaraṇāya sañjñākaraṇābhyām sañjñākaraṇebhyaḥ
Ablativesañjñākaraṇāt sañjñākaraṇābhyām sañjñākaraṇebhyaḥ
Genitivesañjñākaraṇasya sañjñākaraṇayoḥ sañjñākaraṇānām
Locativesañjñākaraṇe sañjñākaraṇayoḥ sañjñākaraṇeṣu

Compound sañjñākaraṇa -

Adverb -sañjñākaraṇam -sañjñākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria