Declension table of ?sañjñādhikāra

Deva

MasculineSingularDualPlural
Nominativesañjñādhikāraḥ sañjñādhikārau sañjñādhikārāḥ
Vocativesañjñādhikāra sañjñādhikārau sañjñādhikārāḥ
Accusativesañjñādhikāram sañjñādhikārau sañjñādhikārān
Instrumentalsañjñādhikāreṇa sañjñādhikārābhyām sañjñādhikāraiḥ sañjñādhikārebhiḥ
Dativesañjñādhikārāya sañjñādhikārābhyām sañjñādhikārebhyaḥ
Ablativesañjñādhikārāt sañjñādhikārābhyām sañjñādhikārebhyaḥ
Genitivesañjñādhikārasya sañjñādhikārayoḥ sañjñādhikārāṇām
Locativesañjñādhikāre sañjñādhikārayoḥ sañjñādhikāreṣu

Compound sañjñādhikāra -

Adverb -sañjñādhikāram -sañjñādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria