Declension table of ?sañjñā

Deva

FeminineSingularDualPlural
Nominativesañjñā sañjñe sañjñāḥ
Vocativesañjñe sañjñe sañjñāḥ
Accusativesañjñām sañjñe sañjñāḥ
Instrumentalsañjñayā sañjñābhyām sañjñābhiḥ
Dativesañjñāyai sañjñābhyām sañjñābhyaḥ
Ablativesañjñāyāḥ sañjñābhyām sañjñābhyaḥ
Genitivesañjñāyāḥ sañjñayoḥ sañjñānām
Locativesañjñāyām sañjñayoḥ sañjñāsu

Adverb -sañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria