Declension table of ?sañjvaravat

Deva

MasculineSingularDualPlural
Nominativesañjvaravān sañjvaravantau sañjvaravantaḥ
Vocativesañjvaravan sañjvaravantau sañjvaravantaḥ
Accusativesañjvaravantam sañjvaravantau sañjvaravataḥ
Instrumentalsañjvaravatā sañjvaravadbhyām sañjvaravadbhiḥ
Dativesañjvaravate sañjvaravadbhyām sañjvaravadbhyaḥ
Ablativesañjvaravataḥ sañjvaravadbhyām sañjvaravadbhyaḥ
Genitivesañjvaravataḥ sañjvaravatoḥ sañjvaravatām
Locativesañjvaravati sañjvaravatoḥ sañjvaravatsu

Compound sañjvaravat -

Adverb -sañjvaravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria