Declension table of ?sañjvarakara

Deva

NeuterSingularDualPlural
Nominativesañjvarakaram sañjvarakare sañjvarakarāṇi
Vocativesañjvarakara sañjvarakare sañjvarakarāṇi
Accusativesañjvarakaram sañjvarakare sañjvarakarāṇi
Instrumentalsañjvarakareṇa sañjvarakarābhyām sañjvarakaraiḥ
Dativesañjvarakarāya sañjvarakarābhyām sañjvarakarebhyaḥ
Ablativesañjvarakarāt sañjvarakarābhyām sañjvarakarebhyaḥ
Genitivesañjvarakarasya sañjvarakarayoḥ sañjvarakarāṇām
Locativesañjvarakare sañjvarakarayoḥ sañjvarakareṣu

Compound sañjvarakara -

Adverb -sañjvarakaram -sañjvarakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria