Declension table of ?sañjvarātura

Deva

NeuterSingularDualPlural
Nominativesañjvarāturam sañjvarāture sañjvarāturāṇi
Vocativesañjvarātura sañjvarāture sañjvarāturāṇi
Accusativesañjvarāturam sañjvarāture sañjvarāturāṇi
Instrumentalsañjvarātureṇa sañjvarāturābhyām sañjvarāturaiḥ
Dativesañjvarāturāya sañjvarāturābhyām sañjvarāturebhyaḥ
Ablativesañjvarāturāt sañjvarāturābhyām sañjvarāturebhyaḥ
Genitivesañjvarāturasya sañjvarāturayoḥ sañjvarāturāṇām
Locativesañjvarāture sañjvarāturayoḥ sañjvarātureṣu

Compound sañjvarātura -

Adverb -sañjvarāturam -sañjvarāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria