Declension table of sañjvara

Deva

MasculineSingularDualPlural
Nominativesañjvaraḥ sañjvarau sañjvarāḥ
Vocativesañjvara sañjvarau sañjvarāḥ
Accusativesañjvaram sañjvarau sañjvarān
Instrumentalsañjvareṇa sañjvarābhyām sañjvaraiḥ sañjvarebhiḥ
Dativesañjvarāya sañjvarābhyām sañjvarebhyaḥ
Ablativesañjvarāt sañjvarābhyām sañjvarebhyaḥ
Genitivesañjvarasya sañjvarayoḥ sañjvarāṇām
Locativesañjvare sañjvarayoḥ sañjvareṣu

Compound sañjvara -

Adverb -sañjvaram -sañjvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria