Declension table of sañjvārin

Deva

NeuterSingularDualPlural
Nominativesañjvāri sañjvāriṇī sañjvārīṇi
Vocativesañjvārin sañjvāri sañjvāriṇī sañjvārīṇi
Accusativesañjvāri sañjvāriṇī sañjvārīṇi
Instrumentalsañjvāriṇā sañjvāribhyām sañjvāribhiḥ
Dativesañjvāriṇe sañjvāribhyām sañjvāribhyaḥ
Ablativesañjvāriṇaḥ sañjvāribhyām sañjvāribhyaḥ
Genitivesañjvāriṇaḥ sañjvāriṇoḥ sañjvāriṇām
Locativesañjvāriṇi sañjvāriṇoḥ sañjvāriṣu

Compound sañjvāri -

Adverb -sañjvāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria