Declension table of ?sañjuṣṭā

Deva

FeminineSingularDualPlural
Nominativesañjuṣṭā sañjuṣṭe sañjuṣṭāḥ
Vocativesañjuṣṭe sañjuṣṭe sañjuṣṭāḥ
Accusativesañjuṣṭām sañjuṣṭe sañjuṣṭāḥ
Instrumentalsañjuṣṭayā sañjuṣṭābhyām sañjuṣṭābhiḥ
Dativesañjuṣṭāyai sañjuṣṭābhyām sañjuṣṭābhyaḥ
Ablativesañjuṣṭāyāḥ sañjuṣṭābhyām sañjuṣṭābhyaḥ
Genitivesañjuṣṭāyāḥ sañjuṣṭayoḥ sañjuṣṭānām
Locativesañjuṣṭāyām sañjuṣṭayoḥ sañjuṣṭāsu

Adverb -sañjuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria