Declension table of ?sañjuṣṭa

Deva

NeuterSingularDualPlural
Nominativesañjuṣṭam sañjuṣṭe sañjuṣṭāni
Vocativesañjuṣṭa sañjuṣṭe sañjuṣṭāni
Accusativesañjuṣṭam sañjuṣṭe sañjuṣṭāni
Instrumentalsañjuṣṭena sañjuṣṭābhyām sañjuṣṭaiḥ
Dativesañjuṣṭāya sañjuṣṭābhyām sañjuṣṭebhyaḥ
Ablativesañjuṣṭāt sañjuṣṭābhyām sañjuṣṭebhyaḥ
Genitivesañjuṣṭasya sañjuṣṭayoḥ sañjuṣṭānām
Locativesañjuṣṭe sañjuṣṭayoḥ sañjuṣṭeṣu

Compound sañjuṣṭa -

Adverb -sañjuṣṭam -sañjuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria