Declension table of ?sañjuṣṭa

Deva

MasculineSingularDualPlural
Nominativesañjuṣṭaḥ sañjuṣṭau sañjuṣṭāḥ
Vocativesañjuṣṭa sañjuṣṭau sañjuṣṭāḥ
Accusativesañjuṣṭam sañjuṣṭau sañjuṣṭān
Instrumentalsañjuṣṭena sañjuṣṭābhyām sañjuṣṭaiḥ sañjuṣṭebhiḥ
Dativesañjuṣṭāya sañjuṣṭābhyām sañjuṣṭebhyaḥ
Ablativesañjuṣṭāt sañjuṣṭābhyām sañjuṣṭebhyaḥ
Genitivesañjuṣṭasya sañjuṣṭayoḥ sañjuṣṭānām
Locativesañjuṣṭe sañjuṣṭayoḥ sañjuṣṭeṣu

Compound sañjuṣṭa -

Adverb -sañjuṣṭam -sañjuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria