Declension table of ?sañjitā

Deva

FeminineSingularDualPlural
Nominativesañjitā sañjite sañjitāḥ
Vocativesañjite sañjite sañjitāḥ
Accusativesañjitām sañjite sañjitāḥ
Instrumentalsañjitayā sañjitābhyām sañjitābhiḥ
Dativesañjitāyai sañjitābhyām sañjitābhyaḥ
Ablativesañjitāyāḥ sañjitābhyām sañjitābhyaḥ
Genitivesañjitāyāḥ sañjitayoḥ sañjitānām
Locativesañjitāyām sañjitayoḥ sañjitāsu

Adverb -sañjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria