Declension table of ?sañjita

Deva

NeuterSingularDualPlural
Nominativesañjitam sañjite sañjitāni
Vocativesañjita sañjite sañjitāni
Accusativesañjitam sañjite sañjitāni
Instrumentalsañjitena sañjitābhyām sañjitaiḥ
Dativesañjitāya sañjitābhyām sañjitebhyaḥ
Ablativesañjitāt sañjitābhyām sañjitebhyaḥ
Genitivesañjitasya sañjitayoḥ sañjitānām
Locativesañjite sañjitayoḥ sañjiteṣu

Compound sañjita -

Adverb -sañjitam -sañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria