Declension table of ?sañjita

Deva

MasculineSingularDualPlural
Nominativesañjitaḥ sañjitau sañjitāḥ
Vocativesañjita sañjitau sañjitāḥ
Accusativesañjitam sañjitau sañjitān
Instrumentalsañjitena sañjitābhyām sañjitaiḥ sañjitebhiḥ
Dativesañjitāya sañjitābhyām sañjitebhyaḥ
Ablativesañjitāt sañjitābhyām sañjitebhyaḥ
Genitivesañjitasya sañjitayoḥ sañjitānām
Locativesañjite sañjitayoḥ sañjiteṣu

Compound sañjita -

Adverb -sañjitam -sañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria