Declension table of ?sañjijīviṣu

Deva

NeuterSingularDualPlural
Nominativesañjijīviṣu sañjijīviṣuṇī sañjijīviṣūṇi
Vocativesañjijīviṣu sañjijīviṣuṇī sañjijīviṣūṇi
Accusativesañjijīviṣu sañjijīviṣuṇī sañjijīviṣūṇi
Instrumentalsañjijīviṣuṇā sañjijīviṣubhyām sañjijīviṣubhiḥ
Dativesañjijīviṣuṇe sañjijīviṣubhyām sañjijīviṣubhyaḥ
Ablativesañjijīviṣuṇaḥ sañjijīviṣubhyām sañjijīviṣubhyaḥ
Genitivesañjijīviṣuṇaḥ sañjijīviṣuṇoḥ sañjijīviṣūṇām
Locativesañjijīviṣuṇi sañjijīviṣuṇoḥ sañjijīviṣuṣu

Compound sañjijīviṣu -

Adverb -sañjijīviṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria