Declension table of ?sañjijīviṣu

Deva

MasculineSingularDualPlural
Nominativesañjijīviṣuḥ sañjijīviṣū sañjijīviṣavaḥ
Vocativesañjijīviṣo sañjijīviṣū sañjijīviṣavaḥ
Accusativesañjijīviṣum sañjijīviṣū sañjijīviṣūn
Instrumentalsañjijīviṣuṇā sañjijīviṣubhyām sañjijīviṣubhiḥ
Dativesañjijīviṣave sañjijīviṣubhyām sañjijīviṣubhyaḥ
Ablativesañjijīviṣoḥ sañjijīviṣubhyām sañjijīviṣubhyaḥ
Genitivesañjijīviṣoḥ sañjijīviṣvoḥ sañjijīviṣūṇām
Locativesañjijīviṣau sañjijīviṣvoḥ sañjijīviṣuṣu

Compound sañjijīviṣu -

Adverb -sañjijīviṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria