Declension table of ?sañjīvitā

Deva

FeminineSingularDualPlural
Nominativesañjīvitā sañjīvite sañjīvitāḥ
Vocativesañjīvite sañjīvite sañjīvitāḥ
Accusativesañjīvitām sañjīvite sañjīvitāḥ
Instrumentalsañjīvitayā sañjīvitābhyām sañjīvitābhiḥ
Dativesañjīvitāyai sañjīvitābhyām sañjīvitābhyaḥ
Ablativesañjīvitāyāḥ sañjīvitābhyām sañjīvitābhyaḥ
Genitivesañjīvitāyāḥ sañjīvitayoḥ sañjīvitānām
Locativesañjīvitāyām sañjīvitayoḥ sañjīvitāsu

Adverb -sañjīvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria