Declension table of ?sañjīvita

Deva

NeuterSingularDualPlural
Nominativesañjīvitam sañjīvite sañjīvitāni
Vocativesañjīvita sañjīvite sañjīvitāni
Accusativesañjīvitam sañjīvite sañjīvitāni
Instrumentalsañjīvitena sañjīvitābhyām sañjīvitaiḥ
Dativesañjīvitāya sañjīvitābhyām sañjīvitebhyaḥ
Ablativesañjīvitāt sañjīvitābhyām sañjīvitebhyaḥ
Genitivesañjīvitasya sañjīvitayoḥ sañjīvitānām
Locativesañjīvite sañjīvitayoḥ sañjīviteṣu

Compound sañjīvita -

Adverb -sañjīvitam -sañjīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria