Declension table of ?sañjīvita

Deva

MasculineSingularDualPlural
Nominativesañjīvitaḥ sañjīvitau sañjīvitāḥ
Vocativesañjīvita sañjīvitau sañjīvitāḥ
Accusativesañjīvitam sañjīvitau sañjīvitān
Instrumentalsañjīvitena sañjīvitābhyām sañjīvitaiḥ sañjīvitebhiḥ
Dativesañjīvitāya sañjīvitābhyām sañjīvitebhyaḥ
Ablativesañjīvitāt sañjīvitābhyām sañjīvitebhyaḥ
Genitivesañjīvitasya sañjīvitayoḥ sañjīvitānām
Locativesañjīvite sañjīvitayoḥ sañjīviteṣu

Compound sañjīvita -

Adverb -sañjīvitam -sañjīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria