Declension table of ?sañjīvin

Deva

NeuterSingularDualPlural
Nominativesañjīvi sañjīvinī sañjīvīni
Vocativesañjīvin sañjīvi sañjīvinī sañjīvīni
Accusativesañjīvi sañjīvinī sañjīvīni
Instrumentalsañjīvinā sañjīvibhyām sañjīvibhiḥ
Dativesañjīvine sañjīvibhyām sañjīvibhyaḥ
Ablativesañjīvinaḥ sañjīvibhyām sañjīvibhyaḥ
Genitivesañjīvinaḥ sañjīvinoḥ sañjīvinām
Locativesañjīvini sañjīvinoḥ sañjīviṣu

Compound sañjīvi -

Adverb -sañjīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria